वांछित मन्त्र चुनें

नि तद्द॑धि॒षेऽव॑रं॒ परं॑ च॒ यस्मि॒न्नावि॒थाव॑सा दुरो॒णे । आ मा॒तरा॑ स्थापयसे जिग॒त्नू अत॑ इनोषि॒ कर्व॑रा पु॒रूणि॑ ॥

अंग्रेज़ी लिप्यंतरण

ni tad dadhiṣe varam paraṁ ca yasminn āvithāvasā duroṇe | ā mātarā sthāpayase jigatnū ata inoṣi karvarā purūṇi ||

पद पाठ

नि । तत् । द॒धि॒षे॒ । अव॑रम् । पर॑म् । च॒ । यस्मि॑न् । आवि॒थ । अव॑सा । दु॒रो॒णे । आ । मा॒तरा॑ । स्था॒प॒य॒से॒ । जि॒ग॒त्नू इति॑ । अतः॑ । इ॒नो॒षि॒ । कर्व॑रा । पु॒रूणि॑ ॥ १०.१२०.७

ऋग्वेद » मण्डल:10» सूक्त:120» मन्त्र:7 | अष्टक:8» अध्याय:7» वर्ग:2» मन्त्र:2 | मण्डल:10» अनुवाक:10» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यस्मिन् दुरोणे) जिस विशाल घर-संसार में (जिगत्नू) गमनशील (मातरा) द्यावापृथिवी-द्युलोक और पृथिवीलोक को (आ स्थापयसे) तू भलीभाँति स्थापित करता है रखता है (तत्-अवरं परं च) वहाँ उस जड़ और जङ्गम को (नि दधिषे) नियत करता है (अवसा-आविथ) उस-उसके अन्न-आहार से रक्षा करता है (अतः) अत एव (पुरूणि कर्वरा) बहुत कर्मों को (इनोषि) व्याप्त होता है ॥७॥
भावार्थभाषाः - परमात्मा ने विशाल ब्रह्माण्ड बनाया, जिसमें प्रकाशात्मक पिण्ड और अप्रकाशात्मक प्रकाश्य पिण्ड स्थापित किये, उनमें जड़ जङ्गम-वृक्ष और मनुष्यादि योनियाँ नियत कीं, उनके लिये वैसे-वैसे अन्न आहार की व्यवस्था करी, इस प्रकार बहुत कर्मकलापों को करा ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (यस्मिन् दुरोणे) यस्मिन् विशाले गृहे-जगति (जिगत्नू) गमनशीले “गमेः सन्वच्च” [उणा० ३।३१] क्त्नुः प्रत्ययः (मातरा) द्यावापृथिव्यौ (आ स्थापयसे) समन्तात् स्थापयसि (तत्-अवरं परं च नि दधिषे) तज्जडं जङ्गमं च नियतं करोषि (अवसा-आविथ) तत्तदन्नेनाहारेण रक्षसि (अतः पुरूणि कर्वरा-इनोषि) अतस्त्वं बहूनि कर्माणि “कर्वरं कर्मनाम” [निघं० २।१] व्याप्नोषि “इनोषि व्याप्नोषि” [ऋ० ६।४।३ दयानन्दः] ॥७॥